Faça login para habilitar sua assinatura e dê adeus aos anúncios

Fazer login
exibições de letras 281

Shri Rudram

Prem Ramam

ōṁ śrī gurubhyo nama̠ḥ | hari'ḥ ōṁ ||
ga̠ṇānā " ṁ tvā ga̠ṇapa'tigṁ havāmahē
ka̠viṅ ka'vī̠nāmu'pa̠maśra'vastamam ।
jyē̠ṣṭha̠rāja̠ṁ brahma'ṇām
brahmaṇaspata̠ aa na'ḥ śṛ̠ṇvannū̠tibhi'ssīda̠ sāda'nam ॥
praṇō' dē̠vī sara'svatī̠ vājē'bhirvā̠jinī'vatī ।
dhī̠nāma'vi̠trya'vatu ॥
ga̠ṇē̠śāya' namaḥ । sa̠ra̠sva̠tyai na'maḥ ।
śrī̠ gu̠ru̠bhyō̠ nama̠ḥ । hari'ḥ ōṁ ॥

ōṁ namō bhagavatē' rudrā̠ya ॥

ōṁ nama'stē rudra ma̠nyava' u̠tōta̠ iṣa'vē̠ nama'ḥ ।
nama'stē astu̠ dhanva'nē bā̠hubhyā'mu̠ta tē̠ nama'ḥ ॥

yā ta̠ iṣu'ḥ śi̠vata'mā śi̠vaṁ ba̠bhūva' tē̠ dhanu'ḥ ।
śi̠vā śa'ra̠vyā' yā tava̠ tayā' nō rudra mṛḍaya ।

yā tē' rudra śi̠vā ta̠nūraghō̠rā'pā'pakāśinī ।
tayā' nasta̠nuvā̠ śanta'mayā̠ giri'śantā̠bhicā'kaśīhi ॥

yāmiṣu'ṅ giriśanta̠ hastē̠ bibha̠r ṣyasta'vē ।
śi̠vāṅ gi'ritra̠ tāṅ ku'ru̠ mā hig'ṁsī̠ḥ puru'ṣa̠ñ jaga't॥

śi̠vēna̠ vaca'sā tvā̠ giri̠śācchā'vadāmasi ।
yathā' na̠ḥ sarva̠mijjaga'daya̠kṣmagṁ su̠manā̠ asa't ॥

adhya'vōcadadhiva̠ktā pra'tha̠mō daivyō' bhi̠ṣak ।
ahīg'śca̠ sarvā "ñja̠mbhaya̠ntsarvā" śca yātudhā̠nya'ḥ ॥

a̠sau yastā̠mrō a'ru̠ṇa u̠ta ba̠bhruḥ su'ma̠ṅgala'ḥ ।
yē cē̠māgṁ ru̠drā a̠bhitō' di̠kṣu
śri̠tāḥ sa'hasra̠śō'vaiṣaa̠gṃ̠ hēḍa' īmahē ॥

a̠sau yō " va̠sarpa'ti̠ nīla'grīvō̠ vilō'hitaḥ ।
u̠taina'ṅ gō̠pā a'dṛśa̠nnadṛ'śannudahā̠rya'ḥ ।
u̠taina̠ṁ viśvā' bhū̠tāni̠ sa dṛ̠ṣṭō mṛ'ḍayāti naḥ ॥

namō' astu̠ nīla'grīvāya sahasrā̠kṣāya' mī̠ḍhuṣē " ।
athō̠ yē a'sya̠ satvā'nō̠'han tēbhyō " kara̠nnama'ḥ ॥

pramu'ñca̠ dhanva'na̠stvamu̠bhayō̠rārtni' yō̠rjyām ।
yāśca' tē̠ hasta̠ iṣa'va̠ḥ parā̠ tā bha'gavō vapa ॥

a̠va̠tatya̠ dhanu̠stvagṁ saha'srākṣa̠ śatē'ṣudhē ।
ni̠śīrya' śa̠lyānā̠ṃ mukhā' śi̠vō na'ḥ su̠manā' bhava ॥

vijya̠n dhanu'ḥ kapa̠rdinō̠ viśa'lyō̠ bāṇa'vāgṁ u̠ta ।
anē'śanna̠syēṣa'va aa̠bhura'sya niṣa̠ṅgathi'ḥ ॥

yā tē' hē̠tirmī'ḍhuṣṭama̠ hastē' ba̠bhūva' tē̠ dhanu'ḥ ।
tayā̠'smān, vi̠śvata̠stvama'ya̠kṣmayā̠ pari'bbhuja ॥

nama'stē a̠stvāyu'dhā̠yānā'tatāya dhṛ̠ṣṇavē " ।
u̠bhābhyā'mu̠ta tē̠ namō' bā̠hubhyā̠n tava̠ dhanva'nē ॥

pari' tē̠ dhanva'nō hē̠tira̠smānvṛ'ṇaktu vi̠śvata'ḥ ।
athō̠ ya i'ṣu̠dhistavā̠rē a̠smannidhē'hi̠ tam ||

nama'stē astu bhagavanviśvēśva̠rāya' mahādē̠vāya'
tryamba̠kāya' tripurānta̠kāya' trikāgnikā̠lāya'
kālāgniru̠drāya' nīlaka̠ṇṭhāya' mṛtyuñja̠yāya'
sarvēśva̠rāya' sadāśi̠vāya'
śrīmanmahādē̠vāya̠ nama'ḥ ॥ 1 ॥

namō̠ hira'ṇyabāhavē sēnā̠nyē' di̠śāñ ca̠ pata'yē̠ namō̠
namō' vṛ̠kṣēbhyō̠ hari'kēśēbhyaḥ paśuu̠nāṁ pata'yē̠ namō̠
nama'ḥ sa̠spiñja'rāya̠ tviṣī'matē pathī̠nāṁ pata'yē̠ namō̠
namō' babhlu̠śāya' vivyā̠dhinē'nnā'nā̠ṁ pata'yē̠ namō̠
namō̠ hari'kēśāyōpavī̠tinē' pu̠ṣṭānā̠ṁ pata'yē̠ namō̠
namō' bha̠vasya' hē̠tyai jaga'tā̠ṁ pata'yē̠ namō̠
namō' ru̠drāyā'tatā̠vinē̠ kṣētrā'ṇaa̠ṁ pata'yē̠ namō̠
nama'ḥ sū̠tāyāha'ntyāya̠ vanā'nā̠ṁ pata'yē̠ namō̠
namō̠ rōhi'tāya stha̠pata'yē vṛ̠kṣaaṇaa̠ṁ pata'yē̠ namō̠
namō' ma̠ntriṇē' vāṇi̠jāya̠ kakṣaa'ṇaa̠ṁ pata'yē̠ namō̠
namō' bhuva̠ntayē' vārivaskṛ̠tāyauṣa'dhīnā̠ṁ pata'yē̠ namō̠
nama' u̠ccairghō'ṣāyākra̠ndaya'tē pattī̠nāṁ pata'yē̠ namō̠
nama'ḥ kṛtsnavī̠tāya̠ dhāva'tē̠ sattva'nā̠ṁ pata'yē̠ nama'ḥ ॥ 2 ॥

nama̠ḥ saha'mānāya nivyā̠dhina' āvyā̠dhinī'nā̠ṁ pata'yē namō̠
nama'ḥ kaku̠bhāya' niṣa̠ṅgiṇē " stē̠nānā̠ṁ pata'yē̠ namō̠
namō' niṣa̠ṅgiṇa' iṣudhi̠matē̠ taska'rāṇaa̠ṁ pata'yē̠ namō̠
namō̠ vañca'tē pari̠vañca'tē stāyū̠nāṁ pata'yē̠ namō̠
namō' nicē̠ravē' parica̠rāyāra'ṇyānā̠ṁ pata'yē̠ namō̠
nama'ḥ sṛkā̠vibhyō̠ jighāg'ṁsadbhyō muṣṇa̠tāṁ pata'yē̠ namō̠
namō " si̠madbhyō̠ nakta̠ñcara'dbhyaḥ
prakṛ̠ntānā̠ṁ pata'yē̠ namō̠
nama' uṣṇī̠ṣiṇē' girica̠rāya' kulu̠ñcānā̠ṁ pata'yē̠ namō̠
nama̠ iṣu'madbhyō dhanvā̠vibhya'śca vō̠ namō̠
nama' ātanvā̠nēbhya'ḥ prati̠dadhā'nēbhyaśca vō̠ namō̠
nama' aa̠yaccha'dbhyō visṛ̠jadbhya'śca vō̠ namō̠
namō'sya'dbhyō̠ vidhya'dbhyaśca vō̠ namō̠
nama̠ āsī'nēbhya̠ḥ śayā'nēbhyaśca vō̠ namō̠
nama'ḥ sva̠padbhyō̠ jāgra'dbhyaśca vō̠ namō̠
nama̠stiṣṭha'dbhyō̠ dhāva'dbhyaśca vō̠ namō̠
nama'ḥ sa̠bhābhya'ḥ sa̠bhāpa'tibhyaśca vō̠ namō̠
namō̠ aśvē̠bhyō'śva'patibhyaśca vō̠ nama'ḥ ॥ 3 ॥

nama' āvyā̠dhinī " bhyō vi̠vidhya'ntībhyaśca vō̠ namō̠
nama̠ uga'ṇābhyastṛgṁha̠tībhya'śca vō̠ namō̠
namō' gṛ̠tsēbhyō' gṛ̠tsapa'tibhyaśca vō̠ namō̠
namō̠ vrātē " bhyō̠ vrāta'patibhyaśca vō̠ namō̠
namō' ga̠ṇēbhyō' ga̠ṇapa'tibhyaśca vō̠ namō̠
namō̠ virū'pēbhyō vi̠śvarū'pēbhyaśca vō̠ namō̠
namō' ma̠hadbhya'ḥ, kṣulla̠kēbhya'śca vō̠ namō̠
namō' ra̠thibhyō " ra̠thēbhya'śca vō̠ namō̠
namō̠ rathē " bhyō̠ ratha'patibhyaśca vō̠ namō̠
nama'ḥ sēnā " bhyaḥ sēnā̠nibhya'śca vō̠ namō̠
nama'ḥ, kṣa̠ttṛbhya'ḥ saṅgrahī̠tṛbhya'śca vō̠ namō̠
nama̠stakṣa'bhyō rathakā̠rēbhya'śca vō̠ namō̠
nama̠ḥ kulā'lēbhyaḥ ka̠rmārē " bhyaśca vō̠ namō̠
nama'ḥ pu̠ñjiṣṭē " bhyō niṣaa̠dēbhya'śca vō̠ namō̠
nama' iṣu̠kṛdbhyō' dhanva̠kṛdbhya'śca vō̠ namō̠
namō' mṛga̠yubhya'ḥ śva̠nibhya'śca vō̠ namō̠
nama̠ḥ śvabhya̠ḥ śvapa'tibhyaśca vō̠ nama'ḥ ॥ 4 ॥

namō' bha̠vāya' ca ru̠drāya' ca̠
nama'ḥ śa̠rvāya' ca paśu̠pata'yē ca̠
namō̠ nīla'grīvāya ca śiti̠kaṇṭhā'ya ca̠
nama'ḥ kapa̠rdhinē' ca̠ vyu'ptakēśāya ca̠
nama'ḥ sahasrā̠kṣāya' ca śa̠tadha'nvanē ca̠
namō' giri̠śāya' ca śipivi̠ṣṭāya' ca̠
namō' mī̠ḍhuṣṭa'māya̠ cēṣu'matē ca̠
namō " hra̠svāya' ca vāma̠nāya' ca̠
namō' bṛha̠tē ca̠ var ṣī'yasē ca̠
namō' vṛ̠ddhāya' ca sa̠ṃvṛdhva'nē ca̠
namō̠ agri'yāya ca pratha̠māya' ca̠
nama' aa̠śavē' cāji̠rāya' ca̠
nama̠ḥ śīghri'yāya ca̠ śībhyā'ya ca̠
nama' uu̠rmyā'ya cāvasva̠nyā'ya ca̠
nama'ḥ srōta̠syā'ya ca̠ dvīpyā'ya ca ॥ 5 ॥

namō " jyē̠ṣṭhāya' ca kani̠ṣṭhāya' ca̠
nama'ḥ pūrva̠jāya' cāpara̠jāya' ca̠
namō' madhya̠māya' cāpaga̠lbhāya' ca̠
namō' jagha̠nyā'ya ca̠ budhni'yāya ca̠
nama'ḥ sō̠bhyā'ya ca pratisa̠ryā'ya ca̠
namō̠ yāmyā'ya ca̠ kṣēmyā'ya ca̠
nama' urva̠ryā'ya ca̠ khalyā'ya ca̠
nama̠ḥ ślōkyā'ya cā'vasā̠nyā'ya ca̠
namō̠ vanyā'ya ca̠ kakṣyā'ya ca̠
nama'ḥ śra̠vāya' ca pratiśra̠vāya' ca̠
nama' aa̠śuṣē'ṇāya cā̠śura'thāya ca̠
nama̠ḥ śūrā'ya cāvabhinda̠tē ca̠
namō' va̠rmiṇē' ca varū̠dhinē' ca̠
namō' bi̠lminē' ca kava̠cinē' ca̠
nama'ḥ śru̠tāya' ca śrutasē̠nāya' ca ॥ 6 ॥

namō' dundu̠bhyā'ya cāhana̠nyā'ya ca̠
namō' dhṛ̠ṣṇavē' ca pramṛ̠śāya' ca̠
namō' dū̠tāya' ca prahi'tāya ca̠
namō' niṣa̠ṅgiṇē' cēṣudhi̠matē' ca̠
nama'stī̠kṣṇēṣa'vē cāyu̠dhinē' ca̠
nama'ḥ svāyu̠dhāya' ca su̠dhanva'nē ca̠
nama̠ḥ srutyā'ya ca̠ pathyā'ya ca̠
nama'ḥ kā̠ṭyā'ya ca nī̠pyā'ya ca̠
nama̠ḥ sūdyā'ya ca sara̠syā'ya ca̠
namō' nā̠dyāya' ca vaiśa̠ntāya' ca̠
nama̠ḥ kūpyā'ya cāva̠ṭyā'ya ca̠
namō̠ var ṣyā'ya cāva̠r ṣyāya' ca̠
namō' mē̠ghyā'ya ca vidyu̠tyā'ya ca̠
nama' ī̠dhriyā'ya cāta̠pyā'ya ca̠
namō̠ vātyā'ya ca̠ rēṣmi'yāya ca̠
namō' vāsta̠vyā'ya ca vāstu̠pāya' ca ॥ 7 ॥

ॐ hara hara hara hara ॐ

nama̠ḥ sōmā'ya ca ru̠drāya' ca̠
nama'stā̠mrāya' cāru̠ṇāya' ca̠
nama'ḥ śa̠ṅgāya' ca paśu̠pata'yē ca̠
nama' u̠grāya' ca bhī̠māya' ca̠
namō' agrēva̠dhāya' ca dūrēva̠dhāya' ca̠
namō' ha̠ntrē ca̠ hanī'yasē ca̠
namō' vṛ̠kṣēbhyō̠ hari'kēśēbhyō̠
nama'stā̠rāya̠
nama'śśa̠ṁbhavē' ca mayō̠bhavē' ca̠
nama'ḥ śaṅka̠rāya' ca mayaska̠rāya' ca̠
nama'ḥ śi̠vāya' ca śi̠vata'rāya ca̠
nama̠stīrthyā'ya ca̠ kūlyā'ya ca̠
nama'ḥ pā̠ryā'ya cāvā̠ryā'ya ca̠
nama'ḥ pra̠tara'ṇāya cō̠ttara'ṇāya ca̠
nama' ātā̠ryā'ya cālā̠dyā'ya ca̠
nama̠ḥ śaṣpyā'ya ca̠ phēnyā'ya ca̠
nama'ḥ sika̠tyā'ya ca pravā̠hyā'ya ca ॥ 8 ॥

nama' iri̠ṇyā'ya ca prapa̠thyā'ya ca̠
nama'ḥ kigṃśi̠lāya' ca̠ kṣaya'ṇāya ca̠
nama'ḥ kapa̠rdinē' ca pula̠stayē' ca̠
namō̠ gōṣṭhyā'ya ca̠ gṛhyā'ya ca̠
nama̠stalpyā'ya ca̠ gēhyā'ya ca̠
nama'ḥ kā̠ṭyā'ya ca gahvarē̠ṣṭhāya' ca̠
namō " hrada̠yyā'ya ca nivē̠ṣpyā'ya ca̠
nama'ḥ pāgṁ sa̠vyā'ya ca raja̠syā'ya ca̠
nama̠ḥ śuṣkyā'ya ca hari̠tyā'ya ca̠
namō̠ lōpyā'ya cōla̠pyā'ya ca̠
nama' uu̠rvyā'ya ca sū̠rmyā'ya ca̠
nama'ḥ pa̠rṇyā'ya ca parṇaśa̠dyā'ya ca̠
namō " pagu̠ramā'ṇāya cābhighna̠tē ca̠
nama' ākhkhida̠tē ca' prakhkhida̠tē ca̠
namō' vaḥ kiri̠kēbhyō' dē̠vānā̠g̠m̠ hṛda'yēbhyō̠
namō' vikṣīṇa̠kēbhyō̠ namō' vicinva̠tkēbhyō̠
nama' ānir ha̠tēbhyō̠ nama' āmīva̠tkēbhya'ḥ ॥ 9 ॥

drāpē̠ andha'saspatē̠ dari'dra̠nnīla'lōhita ।
ē̠ṣām puru'ṣaaṇāmē̠ṣaaṁ
pa'śuu̠nāṃ mā bhērmā'rō̠ mō ē'ṣaa̠ṅ kiñca̠nāma'mat ।

yā tē' rudra śi̠vā ta̠nūḥ śi̠vā vi̠śvāha'bhēṣajī ।
śi̠vā ru̠drasya' bhēṣa̠jī tayā' nō mṛḍa jī̠vasē " ॥

i̠māgṁ ru̠drāya' ta̠vasē' kapa̠rdinē "
kṣa̠yadvī'rāya̠ prabha'rāmahē ma̠tim ।
yathā' na̠ḥ śamasa'ddvi̠padē̠ catu'ṣpadē̠
viśva'ṁ pu̠ṣṭaṅ grāmē' a̠sminnanā'turam ।

mṛ̠ḍaa nō' rudrō̠ta nō̠ maya'skṛdhi
kṣa̠yadvī'rāya̠ nama'sā vidhēma tē ।
yacchañ ca̠ yōśca̠ manu'rāya̠jē pi̠tā
tada'śyāma̠ tava' rudra̠ praṇī'tau ।

mā nō' ma̠hānta'mu̠ta mā nō' arbha̠kaṃ
mā na̠ ukṣa'ntamu̠ta mā na' ukṣi̠tam ।
mā nō " vadhīḥ pi̠tara̠ṃ mōta mā̠tara'ṁ
pri̠yā mā na'sta̠nuvō' rudra rīriṣaḥ ।

mā na'stō̠kē tana'yē̠ mā na̠ āyu'ṣi̠ mā nō̠
gōṣu̠ mā nō̠ aśvē'ṣu rīriṣaḥ ।
vī̠rānmā nō' rudra bhāmi̠tō'va'dhīr ha̠viṣma'ntō̠
nama'sā vidhēma tē ।

aa̠rāttē' gō̠ghna u̠ta pū'ruṣa̠ghnē
kṣa̠yadvī'rāya su̠mnama̠smē tē' astu ।
rakṣaa' ca nō̠ adhi' ca dēva
brū̠hyathā' ca na̠ḥ śarma' yaccha dvi̠bar hā " ḥ ।

stu̠hi śru̠taṅ ga'rta̠sada̠ṁ yuvā'naṁ
mṛ̠ganna bhī̠mamu'paha̠ntumu̠gram ।
mṛ̠ḍaa ja'ri̠trē ru'dra̠ stavā'nō a̠nyantē' a̠smanniva'pantu̠ sēnā " ḥ ।

pari'ṇō ru̠drasya' hē̠tirvṛ'ṇaktu̠
pari' tvē̠ṣasya' durma̠ti ra'ghā̠yōḥ ।
ava' sthi̠rā ma̠ghava'dbhyastanuṣva̠
mīḍhva'stō̠kāya̠ tana'yāya mṛḍaya ।

mīḍhu'ṣṭama̠ śiva'tama śi̠vō na'ḥ su̠manā' bhava ।
pa̠ra̠mē vṛ̠kṣa āyu'dhanni̠dhāya̠ kṛtti̠ṁ
vasā'na̠ āca'ra̠ pinā'ka̠ṁ bibhra̠dāga'hi ।

viki'rida̠ vilō'hita̠ nama'stē astu bhagavaḥ ।
yāstē' sa̠hasrag'ṁ hē̠tayō̠nyama̠smanniva'pantu̠ tāḥ ।

sa̠hasrā'ṇi sahasra̠dhā bā'hu̠vōstava' hē̠taya'ḥ ।
tāsā̠mīśaa'nō bhagavaḥ parā̠cīnā̠ mukhā' kṛdhi ॥ 10 ॥

sa̠hasrā'ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā " m ।
tēṣāg'ṁ sahasrayōja̠nē'va̠dhanvā'ni tanmasi ।

a̠sminma'ha̠tya'rṇa̠vē " 'ntari'kṣē bha̠vā adhi' ।
nīla'grīvāḥ śiti̠kaṇṭhā " ḥ śa̠rvā a̠dhaḥ, kṣa'māca̠rāḥ ।

nīla'grīvāḥ śiti̠kaṇṭhā̠ divag'ṃ ru̠drā upa'śritāḥ ।
yē vṛ̠kṣēṣu' sa̠spiñja'rā̠ nīla'grīvā̠ vilō'hitāḥ ।

yē bhū̠tānā̠madhi'patayō viśi̠khāsa'ḥ kapa̠rdi'naḥ ।
yē annē'ṣu vi̠vidhya'nti̠ pātrē'ṣu̠ piba'tō̠ janān' ।
yē pa̠thāṁ pa'thi̠rakṣa'ya ailabṛ̠dā' ya̠vyudha'ḥ ।
yē tī̠rthāni' pra̠cara'nti sṛ̠kāva'ntō niṣa̠ṅgiṇa'ḥ ।
ya ē̠tāva'ntaśca̠ bhūyāg'ṁsaśca̠ diśō' ru̠drā vi'tasthi̠rē ।
tēṣāg'ṁ sahasrayōja̠nē'va̠dhanvā'ni tanmasi ।
namō' ru̠dhrēbhyō̠ yē pṛ'thi̠vyāṁ yē " 'ntari'kṣē̠ yē
di̠vi yēṣaa̠manna̠ṁ vātō' va̠r ṣa̠miṣa'va̠stēbhyō̠
daśa̠ prācī̠rdaśa' dakṣi̠ṇaa
daśa' pra̠tīcī̠rdaśōdī'cī̠rdaśō̠rdhvāstēbhyō̠ nama̠stē
nō' mṛḍayantu̠ tē yaṅ dvi̠ṣmō yaśca' nō̠
dvēṣṭi̠ taṁ vō̠ jambhē' dadhāmi ॥ 11 ॥

trya'mbakaṁ yajāmahē suga̠ndhiṁ pu'ṣṭi̠vardha'nam ।
u̠rvā̠ru̠kami'va̠ bandha'nānmṛtyō'rmukṣīya̠ mā'mṛtā " t ।
yō ru̠drō a̠gnau yō a̠psu ya ōṣa'dhīṣu̠ yō ru̠drō viśvā̠
bhuva'nā vi̠vēśa̠ tasmai' ru̠drāya̠ namō' astu ।
yē tē' sa̠hasra'ma̠yuta̠ṁ pāśaa̠ mṛtyō̠ martyā'ya̠ hanta'vē ।
tān ya̠jñasya' mā̠yayā̠ sarvā̠nava' yajāmahē ।
mṛ̠tyavē̠ svāhā' mṛ̠tyavē̠ svāhā " ।
prāṇānāṅ granthirasi rudrō mā' viśaa̠ntakaḥ ।
tēnānnēnā " pyāya̠sva ॥
namō rudrāya viṣṇavē mṛtyu'rmē pā̠hi ॥
tamu' ṣṭu̠hi̠ yaḥ svi̠ṣuḥ su̠dhanvā̠ yō
viśva'sya̠ kṣaya'ti bhēṣa̠jasya' ।
yakṣvā "ma̠hē sau" mana̠sāya' ru̠draṅ
namō " bhirdē̠vamasu'raṅ duvasya ।
a̠yaṁ mē̠ hastō̠ bhaga'vāna̠yaṁ mē̠ bhaga'vattaraḥ ।
a̠yaṁ mē "vi̠śvabhē" ṣajō̠'yagṁ śi̠vābhi'mar śanaḥ ॥

ōṁ
śānti̠ḥ śānti̠ḥ śānti'ḥ ॥

Adicionar à playlist Tamanho Cifra Imprimir Corrigir Enviar tradução

Comentários

Envie dúvidas, explicações e curiosidades sobre a letra

0 / 500

Faça parte  dessa comunidade 

Tire dúvidas sobre idiomas, interaja com outros fãs de Prem Ramam e vá além da letra da música.

Conheça o Letras Academy

Enviar para a central de dúvidas?

Dúvidas enviadas podem receber respostas de professores e alunos da plataforma.

Fixe este conteúdo com a aula:

0 / 500

Posts relacionados Ver mais no Blog


Opções de seleção